Declension table of ?yāsayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyāsayiṣyan yāsayiṣyantau yāsayiṣyantaḥ
Vocativeyāsayiṣyan yāsayiṣyantau yāsayiṣyantaḥ
Accusativeyāsayiṣyantam yāsayiṣyantau yāsayiṣyataḥ
Instrumentalyāsayiṣyatā yāsayiṣyadbhyām yāsayiṣyadbhiḥ
Dativeyāsayiṣyate yāsayiṣyadbhyām yāsayiṣyadbhyaḥ
Ablativeyāsayiṣyataḥ yāsayiṣyadbhyām yāsayiṣyadbhyaḥ
Genitiveyāsayiṣyataḥ yāsayiṣyatoḥ yāsayiṣyatām
Locativeyāsayiṣyati yāsayiṣyatoḥ yāsayiṣyatsu

Compound yāsayiṣyat -

Adverb -yāsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria