Declension table of ?yāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyāsayiṣyantī yāsayiṣyantyau yāsayiṣyantyaḥ
Vocativeyāsayiṣyanti yāsayiṣyantyau yāsayiṣyantyaḥ
Accusativeyāsayiṣyantīm yāsayiṣyantyau yāsayiṣyantīḥ
Instrumentalyāsayiṣyantyā yāsayiṣyantībhyām yāsayiṣyantībhiḥ
Dativeyāsayiṣyantyai yāsayiṣyantībhyām yāsayiṣyantībhyaḥ
Ablativeyāsayiṣyantyāḥ yāsayiṣyantībhyām yāsayiṣyantībhyaḥ
Genitiveyāsayiṣyantyāḥ yāsayiṣyantyoḥ yāsayiṣyantīnām
Locativeyāsayiṣyantyām yāsayiṣyantyoḥ yāsayiṣyantīṣu

Compound yāsayiṣyanti - yāsayiṣyantī -

Adverb -yāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria