Declension table of ?yāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyāsayiṣyamāṇā yāsayiṣyamāṇe yāsayiṣyamāṇāḥ
Vocativeyāsayiṣyamāṇe yāsayiṣyamāṇe yāsayiṣyamāṇāḥ
Accusativeyāsayiṣyamāṇām yāsayiṣyamāṇe yāsayiṣyamāṇāḥ
Instrumentalyāsayiṣyamāṇayā yāsayiṣyamāṇābhyām yāsayiṣyamāṇābhiḥ
Dativeyāsayiṣyamāṇāyai yāsayiṣyamāṇābhyām yāsayiṣyamāṇābhyaḥ
Ablativeyāsayiṣyamāṇāyāḥ yāsayiṣyamāṇābhyām yāsayiṣyamāṇābhyaḥ
Genitiveyāsayiṣyamāṇāyāḥ yāsayiṣyamāṇayoḥ yāsayiṣyamāṇānām
Locativeyāsayiṣyamāṇāyām yāsayiṣyamāṇayoḥ yāsayiṣyamāṇāsu

Adverb -yāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria