सुबन्तावली ?यासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायासयिष्यमाणः यासयिष्यमाणौ यासयिष्यमाणाः
सम्बोधनम्यासयिष्यमाण यासयिष्यमाणौ यासयिष्यमाणाः
द्वितीयायासयिष्यमाणम् यासयिष्यमाणौ यासयिष्यमाणान्
तृतीयायासयिष्यमाणेन यासयिष्यमाणाभ्याम् यासयिष्यमाणैः यासयिष्यमाणेभिः
चतुर्थीयासयिष्यमाणाय यासयिष्यमाणाभ्याम् यासयिष्यमाणेभ्यः
पञ्चमीयासयिष्यमाणात् यासयिष्यमाणाभ्याम् यासयिष्यमाणेभ्यः
षष्ठीयासयिष्यमाणस्य यासयिष्यमाणयोः यासयिष्यमाणानाम्
सप्तमीयासयिष्यमाणे यासयिष्यमाणयोः यासयिष्यमाणेषु

समास यासयिष्यमाण

अव्यय ॰यासयिष्यमाणम् ॰यासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria