Declension table of ?yāmitavatī

Deva

FeminineSingularDualPlural
Nominativeyāmitavatī yāmitavatyau yāmitavatyaḥ
Vocativeyāmitavati yāmitavatyau yāmitavatyaḥ
Accusativeyāmitavatīm yāmitavatyau yāmitavatīḥ
Instrumentalyāmitavatyā yāmitavatībhyām yāmitavatībhiḥ
Dativeyāmitavatyai yāmitavatībhyām yāmitavatībhyaḥ
Ablativeyāmitavatyāḥ yāmitavatībhyām yāmitavatībhyaḥ
Genitiveyāmitavatyāḥ yāmitavatyoḥ yāmitavatīnām
Locativeyāmitavatyām yāmitavatyoḥ yāmitavatīṣu

Compound yāmitavati - yāmitavatī -

Adverb -yāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria