Declension table of ?yāmitavat

Deva

NeuterSingularDualPlural
Nominativeyāmitavat yāmitavantī yāmitavatī yāmitavanti
Vocativeyāmitavat yāmitavantī yāmitavatī yāmitavanti
Accusativeyāmitavat yāmitavantī yāmitavatī yāmitavanti
Instrumentalyāmitavatā yāmitavadbhyām yāmitavadbhiḥ
Dativeyāmitavate yāmitavadbhyām yāmitavadbhyaḥ
Ablativeyāmitavataḥ yāmitavadbhyām yāmitavadbhyaḥ
Genitiveyāmitavataḥ yāmitavatoḥ yāmitavatām
Locativeyāmitavati yāmitavatoḥ yāmitavatsu

Adverb -yāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria