Declension table of ?yāmitavat

Deva

MasculineSingularDualPlural
Nominativeyāmitavān yāmitavantau yāmitavantaḥ
Vocativeyāmitavan yāmitavantau yāmitavantaḥ
Accusativeyāmitavantam yāmitavantau yāmitavataḥ
Instrumentalyāmitavatā yāmitavadbhyām yāmitavadbhiḥ
Dativeyāmitavate yāmitavadbhyām yāmitavadbhyaḥ
Ablativeyāmitavataḥ yāmitavadbhyām yāmitavadbhyaḥ
Genitiveyāmitavataḥ yāmitavatoḥ yāmitavatām
Locativeyāmitavati yāmitavatoḥ yāmitavatsu

Compound yāmitavat -

Adverb -yāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria