Declension table of ?yāmita

Deva

NeuterSingularDualPlural
Nominativeyāmitam yāmite yāmitāni
Vocativeyāmita yāmite yāmitāni
Accusativeyāmitam yāmite yāmitāni
Instrumentalyāmitena yāmitābhyām yāmitaiḥ
Dativeyāmitāya yāmitābhyām yāmitebhyaḥ
Ablativeyāmitāt yāmitābhyām yāmitebhyaḥ
Genitiveyāmitasya yāmitayoḥ yāmitānām
Locativeyāmite yāmitayoḥ yāmiteṣu

Compound yāmita -

Adverb -yāmitam -yāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria