Declension table of ?yāmita

Deva

MasculineSingularDualPlural
Nominativeyāmitaḥ yāmitau yāmitāḥ
Vocativeyāmita yāmitau yāmitāḥ
Accusativeyāmitam yāmitau yāmitān
Instrumentalyāmitena yāmitābhyām yāmitaiḥ yāmitebhiḥ
Dativeyāmitāya yāmitābhyām yāmitebhyaḥ
Ablativeyāmitāt yāmitābhyām yāmitebhyaḥ
Genitiveyāmitasya yāmitayoḥ yāmitānām
Locativeyāmite yāmitayoḥ yāmiteṣu

Compound yāmita -

Adverb -yāmitam -yāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria