Declension table of ?yāmayitavyā

Deva

FeminineSingularDualPlural
Nominativeyāmayitavyā yāmayitavye yāmayitavyāḥ
Vocativeyāmayitavye yāmayitavye yāmayitavyāḥ
Accusativeyāmayitavyām yāmayitavye yāmayitavyāḥ
Instrumentalyāmayitavyayā yāmayitavyābhyām yāmayitavyābhiḥ
Dativeyāmayitavyāyai yāmayitavyābhyām yāmayitavyābhyaḥ
Ablativeyāmayitavyāyāḥ yāmayitavyābhyām yāmayitavyābhyaḥ
Genitiveyāmayitavyāyāḥ yāmayitavyayoḥ yāmayitavyānām
Locativeyāmayitavyāyām yāmayitavyayoḥ yāmayitavyāsu

Adverb -yāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria