Declension table of ?yāmayitavya

Deva

NeuterSingularDualPlural
Nominativeyāmayitavyam yāmayitavye yāmayitavyāni
Vocativeyāmayitavya yāmayitavye yāmayitavyāni
Accusativeyāmayitavyam yāmayitavye yāmayitavyāni
Instrumentalyāmayitavyena yāmayitavyābhyām yāmayitavyaiḥ
Dativeyāmayitavyāya yāmayitavyābhyām yāmayitavyebhyaḥ
Ablativeyāmayitavyāt yāmayitavyābhyām yāmayitavyebhyaḥ
Genitiveyāmayitavyasya yāmayitavyayoḥ yāmayitavyānām
Locativeyāmayitavye yāmayitavyayoḥ yāmayitavyeṣu

Compound yāmayitavya -

Adverb -yāmayitavyam -yāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria