Declension table of ?yāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativeyāmayiṣyat yāmayiṣyantī yāmayiṣyatī yāmayiṣyanti
Vocativeyāmayiṣyat yāmayiṣyantī yāmayiṣyatī yāmayiṣyanti
Accusativeyāmayiṣyat yāmayiṣyantī yāmayiṣyatī yāmayiṣyanti
Instrumentalyāmayiṣyatā yāmayiṣyadbhyām yāmayiṣyadbhiḥ
Dativeyāmayiṣyate yāmayiṣyadbhyām yāmayiṣyadbhyaḥ
Ablativeyāmayiṣyataḥ yāmayiṣyadbhyām yāmayiṣyadbhyaḥ
Genitiveyāmayiṣyataḥ yāmayiṣyatoḥ yāmayiṣyatām
Locativeyāmayiṣyati yāmayiṣyatoḥ yāmayiṣyatsu

Adverb -yāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria