सुबन्तावली ?यामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमायामयिष्यन्ती यामयिष्यन्त्यौ यामयिष्यन्त्यः
सम्बोधनम्यामयिष्यन्ति यामयिष्यन्त्यौ यामयिष्यन्त्यः
द्वितीयायामयिष्यन्तीम् यामयिष्यन्त्यौ यामयिष्यन्तीः
तृतीयायामयिष्यन्त्या यामयिष्यन्तीभ्याम् यामयिष्यन्तीभिः
चतुर्थीयामयिष्यन्त्यै यामयिष्यन्तीभ्याम् यामयिष्यन्तीभ्यः
पञ्चमीयामयिष्यन्त्याः यामयिष्यन्तीभ्याम् यामयिष्यन्तीभ्यः
षष्ठीयामयिष्यन्त्याः यामयिष्यन्त्योः यामयिष्यन्तीनाम्
सप्तमीयामयिष्यन्त्याम् यामयिष्यन्त्योः यामयिष्यन्तीषु

समास यामयिष्यन्ति यामयिष्यन्ती

अव्यय ॰यामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria