Declension table of ?yāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyāmayiṣyamāṇam yāmayiṣyamāṇe yāmayiṣyamāṇāni
Vocativeyāmayiṣyamāṇa yāmayiṣyamāṇe yāmayiṣyamāṇāni
Accusativeyāmayiṣyamāṇam yāmayiṣyamāṇe yāmayiṣyamāṇāni
Instrumentalyāmayiṣyamāṇena yāmayiṣyamāṇābhyām yāmayiṣyamāṇaiḥ
Dativeyāmayiṣyamāṇāya yāmayiṣyamāṇābhyām yāmayiṣyamāṇebhyaḥ
Ablativeyāmayiṣyamāṇāt yāmayiṣyamāṇābhyām yāmayiṣyamāṇebhyaḥ
Genitiveyāmayiṣyamāṇasya yāmayiṣyamāṇayoḥ yāmayiṣyamāṇānām
Locativeyāmayiṣyamāṇe yāmayiṣyamāṇayoḥ yāmayiṣyamāṇeṣu

Compound yāmayiṣyamāṇa -

Adverb -yāmayiṣyamāṇam -yāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria