Declension table of ?yāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyāmayiṣyamāṇaḥ yāmayiṣyamāṇau yāmayiṣyamāṇāḥ
Vocativeyāmayiṣyamāṇa yāmayiṣyamāṇau yāmayiṣyamāṇāḥ
Accusativeyāmayiṣyamāṇam yāmayiṣyamāṇau yāmayiṣyamāṇān
Instrumentalyāmayiṣyamāṇena yāmayiṣyamāṇābhyām yāmayiṣyamāṇaiḥ yāmayiṣyamāṇebhiḥ
Dativeyāmayiṣyamāṇāya yāmayiṣyamāṇābhyām yāmayiṣyamāṇebhyaḥ
Ablativeyāmayiṣyamāṇāt yāmayiṣyamāṇābhyām yāmayiṣyamāṇebhyaḥ
Genitiveyāmayiṣyamāṇasya yāmayiṣyamāṇayoḥ yāmayiṣyamāṇānām
Locativeyāmayiṣyamāṇe yāmayiṣyamāṇayoḥ yāmayiṣyamāṇeṣu

Compound yāmayiṣyamāṇa -

Adverb -yāmayiṣyamāṇam -yāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria