Declension table of ?yāmayamāna

Deva

MasculineSingularDualPlural
Nominativeyāmayamānaḥ yāmayamānau yāmayamānāḥ
Vocativeyāmayamāna yāmayamānau yāmayamānāḥ
Accusativeyāmayamānam yāmayamānau yāmayamānān
Instrumentalyāmayamānena yāmayamānābhyām yāmayamānaiḥ yāmayamānebhiḥ
Dativeyāmayamānāya yāmayamānābhyām yāmayamānebhyaḥ
Ablativeyāmayamānāt yāmayamānābhyām yāmayamānebhyaḥ
Genitiveyāmayamānasya yāmayamānayoḥ yāmayamānānām
Locativeyāmayamāne yāmayamānayoḥ yāmayamāneṣu

Compound yāmayamāna -

Adverb -yāmayamānam -yāmayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria