Declension table of ?yāmadūta

Deva

MasculineSingularDualPlural
Nominativeyāmadūtaḥ yāmadūtau yāmadūtāḥ
Vocativeyāmadūta yāmadūtau yāmadūtāḥ
Accusativeyāmadūtam yāmadūtau yāmadūtān
Instrumentalyāmadūtena yāmadūtābhyām yāmadūtaiḥ yāmadūtebhiḥ
Dativeyāmadūtāya yāmadūtābhyām yāmadūtebhyaḥ
Ablativeyāmadūtāt yāmadūtābhyām yāmadūtebhyaḥ
Genitiveyāmadūtasya yāmadūtayoḥ yāmadūtānām
Locativeyāmadūte yāmadūtayoḥ yāmadūteṣu

Compound yāmadūta -

Adverb -yāmadūtam -yāmadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria