सुबन्तावली ?याज्ञिकसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमायाज्ञिकसर्वस्वम् याज्ञिकसर्वस्वे याज्ञिकसर्वस्वानि
सम्बोधनम्याज्ञिकसर्वस्व याज्ञिकसर्वस्वे याज्ञिकसर्वस्वानि
द्वितीयायाज्ञिकसर्वस्वम् याज्ञिकसर्वस्वे याज्ञिकसर्वस्वानि
तृतीयायाज्ञिकसर्वस्वेन याज्ञिकसर्वस्वाभ्याम् याज्ञिकसर्वस्वैः
चतुर्थीयाज्ञिकसर्वस्वाय याज्ञिकसर्वस्वाभ्याम् याज्ञिकसर्वस्वेभ्यः
पञ्चमीयाज्ञिकसर्वस्वात् याज्ञिकसर्वस्वाभ्याम् याज्ञिकसर्वस्वेभ्यः
षष्ठीयाज्ञिकसर्वस्वस्य याज्ञिकसर्वस्वयोः याज्ञिकसर्वस्वानाम्
सप्तमीयाज्ञिकसर्वस्वे याज्ञिकसर्वस्वयोः याज्ञिकसर्वस्वेषु

समास याज्ञिकसर्वस्व

अव्यय ॰याज्ञिकसर्वस्वम् ॰याज्ञिकसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria