Declension table of ?yājñadatta

Deva

MasculineSingularDualPlural
Nominativeyājñadattaḥ yājñadattau yājñadattāḥ
Vocativeyājñadatta yājñadattau yājñadattāḥ
Accusativeyājñadattam yājñadattau yājñadattān
Instrumentalyājñadattena yājñadattābhyām yājñadattaiḥ yājñadattebhiḥ
Dativeyājñadattāya yājñadattābhyām yājñadattebhyaḥ
Ablativeyājñadattāt yājñadattābhyām yājñadattebhyaḥ
Genitiveyājñadattasya yājñadattayoḥ yājñadattānām
Locativeyājñadatte yājñadattayoḥ yājñadatteṣu

Compound yājñadatta -

Adverb -yājñadattam -yājñadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria