Declension table of ?yājyamāna

Deva

NeuterSingularDualPlural
Nominativeyājyamānam yājyamāne yājyamānāni
Vocativeyājyamāna yājyamāne yājyamānāni
Accusativeyājyamānam yājyamāne yājyamānāni
Instrumentalyājyamānena yājyamānābhyām yājyamānaiḥ
Dativeyājyamānāya yājyamānābhyām yājyamānebhyaḥ
Ablativeyājyamānāt yājyamānābhyām yājyamānebhyaḥ
Genitiveyājyamānasya yājyamānayoḥ yājyamānānām
Locativeyājyamāne yājyamānayoḥ yājyamāneṣu

Compound yājyamāna -

Adverb -yājyamānam -yājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria