Declension table of ?yājyamāna

Deva

MasculineSingularDualPlural
Nominativeyājyamānaḥ yājyamānau yājyamānāḥ
Vocativeyājyamāna yājyamānau yājyamānāḥ
Accusativeyājyamānam yājyamānau yājyamānān
Instrumentalyājyamānena yājyamānābhyām yājyamānaiḥ yājyamānebhiḥ
Dativeyājyamānāya yājyamānābhyām yājyamānebhyaḥ
Ablativeyājyamānāt yājyamānābhyām yājyamānebhyaḥ
Genitiveyājyamānasya yājyamānayoḥ yājyamānānām
Locativeyājyamāne yājyamānayoḥ yājyamāneṣu

Compound yājyamāna -

Adverb -yājyamānam -yājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria