Declension table of ?yājita

Deva

NeuterSingularDualPlural
Nominativeyājitam yājite yājitāni
Vocativeyājita yājite yājitāni
Accusativeyājitam yājite yājitāni
Instrumentalyājitena yājitābhyām yājitaiḥ
Dativeyājitāya yājitābhyām yājitebhyaḥ
Ablativeyājitāt yājitābhyām yājitebhyaḥ
Genitiveyājitasya yājitayoḥ yājitānām
Locativeyājite yājitayoḥ yājiteṣu

Compound yājita -

Adverb -yājitam -yājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria