Declension table of ?yājita

Deva

MasculineSingularDualPlural
Nominativeyājitaḥ yājitau yājitāḥ
Vocativeyājita yājitau yājitāḥ
Accusativeyājitam yājitau yājitān
Instrumentalyājitena yājitābhyām yājitaiḥ yājitebhiḥ
Dativeyājitāya yājitābhyām yājitebhyaḥ
Ablativeyājitāt yājitābhyām yājitebhyaḥ
Genitiveyājitasya yājitayoḥ yājitānām
Locativeyājite yājitayoḥ yājiteṣu

Compound yājita -

Adverb -yājitam -yājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria