Declension table of ?yājayitavya

Deva

NeuterSingularDualPlural
Nominativeyājayitavyam yājayitavye yājayitavyāni
Vocativeyājayitavya yājayitavye yājayitavyāni
Accusativeyājayitavyam yājayitavye yājayitavyāni
Instrumentalyājayitavyena yājayitavyābhyām yājayitavyaiḥ
Dativeyājayitavyāya yājayitavyābhyām yājayitavyebhyaḥ
Ablativeyājayitavyāt yājayitavyābhyām yājayitavyebhyaḥ
Genitiveyājayitavyasya yājayitavyayoḥ yājayitavyānām
Locativeyājayitavye yājayitavyayoḥ yājayitavyeṣu

Compound yājayitavya -

Adverb -yājayitavyam -yājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria