Declension table of ?yājayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyājayiṣyamāṇā yājayiṣyamāṇe yājayiṣyamāṇāḥ
Vocativeyājayiṣyamāṇe yājayiṣyamāṇe yājayiṣyamāṇāḥ
Accusativeyājayiṣyamāṇām yājayiṣyamāṇe yājayiṣyamāṇāḥ
Instrumentalyājayiṣyamāṇayā yājayiṣyamāṇābhyām yājayiṣyamāṇābhiḥ
Dativeyājayiṣyamāṇāyai yājayiṣyamāṇābhyām yājayiṣyamāṇābhyaḥ
Ablativeyājayiṣyamāṇāyāḥ yājayiṣyamāṇābhyām yājayiṣyamāṇābhyaḥ
Genitiveyājayiṣyamāṇāyāḥ yājayiṣyamāṇayoḥ yājayiṣyamāṇānām
Locativeyājayiṣyamāṇāyām yājayiṣyamāṇayoḥ yājayiṣyamāṇāsu

Adverb -yājayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria