Declension table of yājñika

Deva

MasculineSingularDualPlural
Nominativeyājñikaḥ yājñikau yājñikāḥ
Vocativeyājñika yājñikau yājñikāḥ
Accusativeyājñikam yājñikau yājñikān
Instrumentalyājñikena yājñikābhyām yājñikaiḥ yājñikebhiḥ
Dativeyājñikāya yājñikābhyām yājñikebhyaḥ
Ablativeyājñikāt yājñikābhyām yājñikebhyaḥ
Genitiveyājñikasya yājñikayoḥ yājñikānām
Locativeyājñike yājñikayoḥ yājñikeṣu

Compound yājñika -

Adverb -yājñikam -yājñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria