Declension table of yājñavalkyasmṛti

Deva

FeminineSingularDualPlural
Nominativeyājñavalkyasmṛtiḥ yājñavalkyasmṛtī yājñavalkyasmṛtayaḥ
Vocativeyājñavalkyasmṛte yājñavalkyasmṛtī yājñavalkyasmṛtayaḥ
Accusativeyājñavalkyasmṛtim yājñavalkyasmṛtī yājñavalkyasmṛtīḥ
Instrumentalyājñavalkyasmṛtyā yājñavalkyasmṛtibhyām yājñavalkyasmṛtibhiḥ
Dativeyājñavalkyasmṛtyai yājñavalkyasmṛtaye yājñavalkyasmṛtibhyām yājñavalkyasmṛtibhyaḥ
Ablativeyājñavalkyasmṛtyāḥ yājñavalkyasmṛteḥ yājñavalkyasmṛtibhyām yājñavalkyasmṛtibhyaḥ
Genitiveyājñavalkyasmṛtyāḥ yājñavalkyasmṛteḥ yājñavalkyasmṛtyoḥ yājñavalkyasmṛtīnām
Locativeyājñavalkyasmṛtyām yājñavalkyasmṛtau yājñavalkyasmṛtyoḥ yājñavalkyasmṛtiṣu

Compound yājñavalkyasmṛti -

Adverb -yājñavalkyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria