Declension table of yājñavalkya

Deva

MasculineSingularDualPlural
Nominativeyājñavalkyaḥ yājñavalkyau yājñavalkyāḥ
Vocativeyājñavalkya yājñavalkyau yājñavalkyāḥ
Accusativeyājñavalkyam yājñavalkyau yājñavalkyān
Instrumentalyājñavalkyena yājñavalkyābhyām yājñavalkyaiḥ yājñavalkyebhiḥ
Dativeyājñavalkyāya yājñavalkyābhyām yājñavalkyebhyaḥ
Ablativeyājñavalkyāt yājñavalkyābhyām yājñavalkyebhyaḥ
Genitiveyājñavalkyasya yājñavalkyayoḥ yājñavalkyānām
Locativeyājñavalkye yājñavalkyayoḥ yājñavalkyeṣu

Compound yājñavalkya -

Adverb -yājñavalkyam -yājñavalkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria