Declension table of ?yājñavalkīyā

Deva

FeminineSingularDualPlural
Nominativeyājñavalkīyā yājñavalkīye yājñavalkīyāḥ
Vocativeyājñavalkīye yājñavalkīye yājñavalkīyāḥ
Accusativeyājñavalkīyām yājñavalkīye yājñavalkīyāḥ
Instrumentalyājñavalkīyayā yājñavalkīyābhyām yājñavalkīyābhiḥ
Dativeyājñavalkīyāyai yājñavalkīyābhyām yājñavalkīyābhyaḥ
Ablativeyājñavalkīyāyāḥ yājñavalkīyābhyām yājñavalkīyābhyaḥ
Genitiveyājñavalkīyāyāḥ yājñavalkīyayoḥ yājñavalkīyānām
Locativeyājñavalkīyāyām yājñavalkīyayoḥ yājñavalkīyāsu

Adverb -yājñavalkīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria