Declension table of yājñavalkīya

Deva

NeuterSingularDualPlural
Nominativeyājñavalkīyam yājñavalkīye yājñavalkīyāni
Vocativeyājñavalkīya yājñavalkīye yājñavalkīyāni
Accusativeyājñavalkīyam yājñavalkīye yājñavalkīyāni
Instrumentalyājñavalkīyena yājñavalkīyābhyām yājñavalkīyaiḥ
Dativeyājñavalkīyāya yājñavalkīyābhyām yājñavalkīyebhyaḥ
Ablativeyājñavalkīyāt yājñavalkīyābhyām yājñavalkīyebhyaḥ
Genitiveyājñavalkīyasya yājñavalkīyayoḥ yājñavalkīyānām
Locativeyājñavalkīye yājñavalkīyayoḥ yājñavalkīyeṣu

Compound yājñavalkīya -

Adverb -yājñavalkīyam -yājñavalkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria