Declension table of yājñavalka

Deva

NeuterSingularDualPlural
Nominativeyājñavalkam yājñavalke yājñavalkāni
Vocativeyājñavalka yājñavalke yājñavalkāni
Accusativeyājñavalkam yājñavalke yājñavalkāni
Instrumentalyājñavalkena yājñavalkābhyām yājñavalkaiḥ
Dativeyājñavalkāya yājñavalkābhyām yājñavalkebhyaḥ
Ablativeyājñavalkāt yājñavalkābhyām yājñavalkebhyaḥ
Genitiveyājñavalkasya yājñavalkayoḥ yājñavalkānām
Locativeyājñavalke yājñavalkayoḥ yājñavalkeṣu

Compound yājñavalka -

Adverb -yājñavalkam -yājñavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria