Declension table of yājñasenī

Deva

FeminineSingularDualPlural
Nominativeyājñasenī yājñasenyau yājñasenyaḥ
Vocativeyājñaseni yājñasenyau yājñasenyaḥ
Accusativeyājñasenīm yājñasenyau yājñasenīḥ
Instrumentalyājñasenyā yājñasenībhyām yājñasenībhiḥ
Dativeyājñasenyai yājñasenībhyām yājñasenībhyaḥ
Ablativeyājñasenyāḥ yājñasenībhyām yājñasenībhyaḥ
Genitiveyājñasenyāḥ yājñasenyoḥ yājñasenīnām
Locativeyājñasenyām yājñasenyoḥ yājñasenīṣu

Compound yājñaseni - yājñasenī -

Adverb -yājñaseni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria