सुबन्तावली ?यादवपण्डित

Roma

पुमान्एकद्विबहु
प्रथमायादवपण्डितः यादवपण्डितौ यादवपण्डिताः
सम्बोधनम्यादवपण्डित यादवपण्डितौ यादवपण्डिताः
द्वितीयायादवपण्डितम् यादवपण्डितौ यादवपण्डितान्
तृतीयायादवपण्डितेन यादवपण्डिताभ्याम् यादवपण्डितैः यादवपण्डितेभिः
चतुर्थीयादवपण्डिताय यादवपण्डिताभ्याम् यादवपण्डितेभ्यः
पञ्चमीयादवपण्डितात् यादवपण्डिताभ्याम् यादवपण्डितेभ्यः
षष्ठीयादवपण्डितस्य यादवपण्डितयोः यादवपण्डितानाम्
सप्तमीयादवपण्डिते यादवपण्डितयोः यादवपण्डितेषु

समास यादवपण्डित

अव्यय ॰यादवपण्डितम् ॰यादवपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria