Declension table of ?yādṛśa

Deva

MasculineSingularDualPlural
Nominativeyādṛśaḥ yādṛśau yādṛśāḥ
Vocativeyādṛśa yādṛśau yādṛśāḥ
Accusativeyādṛśam yādṛśau yādṛśān
Instrumentalyādṛśena yādṛśābhyām yādṛśaiḥ yādṛśebhiḥ
Dativeyādṛśāya yādṛśābhyām yādṛśebhyaḥ
Ablativeyādṛśāt yādṛśābhyām yādṛśebhyaḥ
Genitiveyādṛśasya yādṛśayoḥ yādṛśānām
Locativeyādṛśe yādṛśayoḥ yādṛśeṣu

Compound yādṛśa -

Adverb -yādṛśam -yādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria