Declension table of ?yādṛkṣī

Deva

FeminineSingularDualPlural
Nominativeyādṛkṣī yādṛkṣyau yādṛkṣyaḥ
Vocativeyādṛkṣi yādṛkṣyau yādṛkṣyaḥ
Accusativeyādṛkṣīm yādṛkṣyau yādṛkṣīḥ
Instrumentalyādṛkṣyā yādṛkṣībhyām yādṛkṣībhiḥ
Dativeyādṛkṣyai yādṛkṣībhyām yādṛkṣībhyaḥ
Ablativeyādṛkṣyāḥ yādṛkṣībhyām yādṛkṣībhyaḥ
Genitiveyādṛkṣyāḥ yādṛkṣyoḥ yādṛkṣīṇām
Locativeyādṛkṣyām yādṛkṣyoḥ yādṛkṣīṣu

Compound yādṛkṣi - yādṛkṣī -

Adverb -yādṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria