Declension table of ?yādṛkṣa

Deva

MasculineSingularDualPlural
Nominativeyādṛkṣaḥ yādṛkṣau yādṛkṣāḥ
Vocativeyādṛkṣa yādṛkṣau yādṛkṣāḥ
Accusativeyādṛkṣam yādṛkṣau yādṛkṣān
Instrumentalyādṛkṣeṇa yādṛkṣābhyām yādṛkṣaiḥ yādṛkṣebhiḥ
Dativeyādṛkṣāya yādṛkṣābhyām yādṛkṣebhyaḥ
Ablativeyādṛkṣāt yādṛkṣābhyām yādṛkṣebhyaḥ
Genitiveyādṛkṣasya yādṛkṣayoḥ yādṛkṣāṇām
Locativeyādṛkṣe yādṛkṣayoḥ yādṛkṣeṣu

Compound yādṛkṣa -

Adverb -yādṛkṣam -yādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria