Declension table of ?yācitavat

Deva

MasculineSingularDualPlural
Nominativeyācitavān yācitavantau yācitavantaḥ
Vocativeyācitavan yācitavantau yācitavantaḥ
Accusativeyācitavantam yācitavantau yācitavataḥ
Instrumentalyācitavatā yācitavadbhyām yācitavadbhiḥ
Dativeyācitavate yācitavadbhyām yācitavadbhyaḥ
Ablativeyācitavataḥ yācitavadbhyām yācitavadbhyaḥ
Genitiveyācitavataḥ yācitavatoḥ yācitavatām
Locativeyācitavati yācitavatoḥ yācitavatsu

Compound yācitavat -

Adverb -yācitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria