Declension table of ?yācitaka

Deva

MasculineSingularDualPlural
Nominativeyācitakaḥ yācitakau yācitakāḥ
Vocativeyācitaka yācitakau yācitakāḥ
Accusativeyācitakam yācitakau yācitakān
Instrumentalyācitakena yācitakābhyām yācitakaiḥ yācitakebhiḥ
Dativeyācitakāya yācitakābhyām yācitakebhyaḥ
Ablativeyācitakāt yācitakābhyām yācitakebhyaḥ
Genitiveyācitakasya yācitakayoḥ yācitakānām
Locativeyācitake yācitakayoḥ yācitakeṣu

Compound yācitaka -

Adverb -yācitakam -yācitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria