Declension table of ?yāciṣyat

Deva

MasculineSingularDualPlural
Nominativeyāciṣyan yāciṣyantau yāciṣyantaḥ
Vocativeyāciṣyan yāciṣyantau yāciṣyantaḥ
Accusativeyāciṣyantam yāciṣyantau yāciṣyataḥ
Instrumentalyāciṣyatā yāciṣyadbhyām yāciṣyadbhiḥ
Dativeyāciṣyate yāciṣyadbhyām yāciṣyadbhyaḥ
Ablativeyāciṣyataḥ yāciṣyadbhyām yāciṣyadbhyaḥ
Genitiveyāciṣyataḥ yāciṣyatoḥ yāciṣyatām
Locativeyāciṣyati yāciṣyatoḥ yāciṣyatsu

Compound yāciṣyat -

Adverb -yāciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria