Declension table of ?yāciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyāciṣyamāṇā yāciṣyamāṇe yāciṣyamāṇāḥ
Vocativeyāciṣyamāṇe yāciṣyamāṇe yāciṣyamāṇāḥ
Accusativeyāciṣyamāṇām yāciṣyamāṇe yāciṣyamāṇāḥ
Instrumentalyāciṣyamāṇayā yāciṣyamāṇābhyām yāciṣyamāṇābhiḥ
Dativeyāciṣyamāṇāyai yāciṣyamāṇābhyām yāciṣyamāṇābhyaḥ
Ablativeyāciṣyamāṇāyāḥ yāciṣyamāṇābhyām yāciṣyamāṇābhyaḥ
Genitiveyāciṣyamāṇāyāḥ yāciṣyamāṇayoḥ yāciṣyamāṇānām
Locativeyāciṣyamāṇāyām yāciṣyamāṇayoḥ yāciṣyamāṇāsu

Adverb -yāciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria