Declension table of ?yāciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyāciṣyamāṇaḥ yāciṣyamāṇau yāciṣyamāṇāḥ
Vocativeyāciṣyamāṇa yāciṣyamāṇau yāciṣyamāṇāḥ
Accusativeyāciṣyamāṇam yāciṣyamāṇau yāciṣyamāṇān
Instrumentalyāciṣyamāṇena yāciṣyamāṇābhyām yāciṣyamāṇaiḥ yāciṣyamāṇebhiḥ
Dativeyāciṣyamāṇāya yāciṣyamāṇābhyām yāciṣyamāṇebhyaḥ
Ablativeyāciṣyamāṇāt yāciṣyamāṇābhyām yāciṣyamāṇebhyaḥ
Genitiveyāciṣyamāṇasya yāciṣyamāṇayoḥ yāciṣyamāṇānām
Locativeyāciṣyamāṇe yāciṣyamāṇayoḥ yāciṣyamāṇeṣu

Compound yāciṣyamāṇa -

Adverb -yāciṣyamāṇam -yāciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria