Declension table of ?yāṣṭi

Deva

FeminineSingularDualPlural
Nominativeyāṣṭiḥ yāṣṭī yāṣṭayaḥ
Vocativeyāṣṭe yāṣṭī yāṣṭayaḥ
Accusativeyāṣṭim yāṣṭī yāṣṭīḥ
Instrumentalyāṣṭyā yāṣṭibhyām yāṣṭibhiḥ
Dativeyāṣṭyai yāṣṭaye yāṣṭibhyām yāṣṭibhyaḥ
Ablativeyāṣṭyāḥ yāṣṭeḥ yāṣṭibhyām yāṣṭibhyaḥ
Genitiveyāṣṭyāḥ yāṣṭeḥ yāṣṭyoḥ yāṣṭīnām
Locativeyāṣṭyām yāṣṭau yāṣṭyoḥ yāṣṭiṣu

Compound yāṣṭi -

Adverb -yāṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria