Declension table of ?yaṣṭavya

Deva

NeuterSingularDualPlural
Nominativeyaṣṭavyam yaṣṭavye yaṣṭavyāni
Vocativeyaṣṭavya yaṣṭavye yaṣṭavyāni
Accusativeyaṣṭavyam yaṣṭavye yaṣṭavyāni
Instrumentalyaṣṭavyena yaṣṭavyābhyām yaṣṭavyaiḥ
Dativeyaṣṭavyāya yaṣṭavyābhyām yaṣṭavyebhyaḥ
Ablativeyaṣṭavyāt yaṣṭavyābhyām yaṣṭavyebhyaḥ
Genitiveyaṣṭavyasya yaṣṭavyayoḥ yaṣṭavyānām
Locativeyaṣṭavye yaṣṭavyayoḥ yaṣṭavyeṣu

Compound yaṣṭavya -

Adverb -yaṣṭavyam -yaṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria