Declension table of ?yaṣṭavya

Deva

MasculineSingularDualPlural
Nominativeyaṣṭavyaḥ yaṣṭavyau yaṣṭavyāḥ
Vocativeyaṣṭavya yaṣṭavyau yaṣṭavyāḥ
Accusativeyaṣṭavyam yaṣṭavyau yaṣṭavyān
Instrumentalyaṣṭavyena yaṣṭavyābhyām yaṣṭavyaiḥ yaṣṭavyebhiḥ
Dativeyaṣṭavyāya yaṣṭavyābhyām yaṣṭavyebhyaḥ
Ablativeyaṣṭavyāt yaṣṭavyābhyām yaṣṭavyebhyaḥ
Genitiveyaṣṭavyasya yaṣṭavyayoḥ yaṣṭavyānām
Locativeyaṣṭavye yaṣṭavyayoḥ yaṣṭavyeṣu

Compound yaṣṭavya -

Adverb -yaṣṭavyam -yaṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria