Declension table of ?yaṃsyamāna

Deva

MasculineSingularDualPlural
Nominativeyaṃsyamānaḥ yaṃsyamānau yaṃsyamānāḥ
Vocativeyaṃsyamāna yaṃsyamānau yaṃsyamānāḥ
Accusativeyaṃsyamānam yaṃsyamānau yaṃsyamānān
Instrumentalyaṃsyamānena yaṃsyamānābhyām yaṃsyamānaiḥ yaṃsyamānebhiḥ
Dativeyaṃsyamānāya yaṃsyamānābhyām yaṃsyamānebhyaḥ
Ablativeyaṃsyamānāt yaṃsyamānābhyām yaṃsyamānebhyaḥ
Genitiveyaṃsyamānasya yaṃsyamānayoḥ yaṃsyamānānām
Locativeyaṃsyamāne yaṃsyamānayoḥ yaṃsyamāneṣu

Compound yaṃsyamāna -

Adverb -yaṃsyamānam -yaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria