सुबन्तावली ?व्यूढकङ्कट

Roma

पुमान्एकद्विबहु
प्रथमाव्यूढकङ्कटः व्यूढकङ्कटौ व्यूढकङ्कटाः
सम्बोधनम्व्यूढकङ्कट व्यूढकङ्कटौ व्यूढकङ्कटाः
द्वितीयाव्यूढकङ्कटम् व्यूढकङ्कटौ व्यूढकङ्कटान्
तृतीयाव्यूढकङ्कटेन व्यूढकङ्कटाभ्याम् व्यूढकङ्कटैः व्यूढकङ्कटेभिः
चतुर्थीव्यूढकङ्कटाय व्यूढकङ्कटाभ्याम् व्यूढकङ्कटेभ्यः
पञ्चमीव्यूढकङ्कटात् व्यूढकङ्कटाभ्याम् व्यूढकङ्कटेभ्यः
षष्ठीव्यूढकङ्कटस्य व्यूढकङ्कटयोः व्यूढकङ्कटानाम्
सप्तमीव्यूढकङ्कटे व्यूढकङ्कटयोः व्यूढकङ्कटेषु

समास व्यूढकङ्कट

अव्यय ॰व्यूढकङ्कटम् ॰व्यूढकङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria