सुबन्तावली ?व्युत्थितचित्तेन्द्रिया

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्थितचित्तेन्द्रिया व्युत्थितचित्तेन्द्रिये व्युत्थितचित्तेन्द्रियाः
सम्बोधनम्व्युत्थितचित्तेन्द्रिये व्युत्थितचित्तेन्द्रिये व्युत्थितचित्तेन्द्रियाः
द्वितीयाव्युत्थितचित्तेन्द्रियाम् व्युत्थितचित्तेन्द्रिये व्युत्थितचित्तेन्द्रियाः
तृतीयाव्युत्थितचित्तेन्द्रियया व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियाभिः
चतुर्थीव्युत्थितचित्तेन्द्रियायै व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियाभ्यः
पञ्चमीव्युत्थितचित्तेन्द्रियायाः व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियाभ्यः
षष्ठीव्युत्थितचित्तेन्द्रियायाः व्युत्थितचित्तेन्द्रिययोः व्युत्थितचित्तेन्द्रियाणाम्
सप्तमीव्युत्थितचित्तेन्द्रियायाम् व्युत्थितचित्तेन्द्रिययोः व्युत्थितचित्तेन्द्रियासु

अव्यय ॰व्युत्थितचित्तेन्द्रियम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria