सुबन्तावली ?व्युत्थितचित्तेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाव्युत्थितचित्तेन्द्रियः व्युत्थितचित्तेन्द्रियौ व्युत्थितचित्तेन्द्रियाः
सम्बोधनम्व्युत्थितचित्तेन्द्रिय व्युत्थितचित्तेन्द्रियौ व्युत्थितचित्तेन्द्रियाः
द्वितीयाव्युत्थितचित्तेन्द्रियम् व्युत्थितचित्तेन्द्रियौ व्युत्थितचित्तेन्द्रियान्
तृतीयाव्युत्थितचित्तेन्द्रियेण व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियैः व्युत्थितचित्तेन्द्रियेभिः
चतुर्थीव्युत्थितचित्तेन्द्रियाय व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियेभ्यः
पञ्चमीव्युत्थितचित्तेन्द्रियात् व्युत्थितचित्तेन्द्रियाभ्याम् व्युत्थितचित्तेन्द्रियेभ्यः
षष्ठीव्युत्थितचित्तेन्द्रियस्य व्युत्थितचित्तेन्द्रिययोः व्युत्थितचित्तेन्द्रियाणाम्
सप्तमीव्युत्थितचित्तेन्द्रिये व्युत्थितचित्तेन्द्रिययोः व्युत्थितचित्तेन्द्रियेषु

समास व्युत्थितचित्तेन्द्रिय

अव्यय ॰व्युत्थितचित्तेन्द्रियम् ॰व्युत्थितचित्तेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria