सुबन्तावली ?व्युत्थितचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाव्युत्थितचित्ता व्युत्थितचित्ते व्युत्थितचित्ताः
सम्बोधनम्व्युत्थितचित्ते व्युत्थितचित्ते व्युत्थितचित्ताः
द्वितीयाव्युत्थितचित्ताम् व्युत्थितचित्ते व्युत्थितचित्ताः
तृतीयाव्युत्थितचित्तया व्युत्थितचित्ताभ्याम् व्युत्थितचित्ताभिः
चतुर्थीव्युत्थितचित्तायै व्युत्थितचित्ताभ्याम् व्युत्थितचित्ताभ्यः
पञ्चमीव्युत्थितचित्तायाः व्युत्थितचित्ताभ्याम् व्युत्थितचित्ताभ्यः
षष्ठीव्युत्थितचित्तायाः व्युत्थितचित्तयोः व्युत्थितचित्तानाम्
सप्तमीव्युत्थितचित्तायाम् व्युत्थितचित्तयोः व्युत्थितचित्तासु

अव्यय ॰व्युत्थितचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria