Declension table of ?vyutthitā

Deva

FeminineSingularDualPlural
Nominativevyutthitā vyutthite vyutthitāḥ
Vocativevyutthite vyutthite vyutthitāḥ
Accusativevyutthitām vyutthite vyutthitāḥ
Instrumentalvyutthitayā vyutthitābhyām vyutthitābhiḥ
Dativevyutthitāyai vyutthitābhyām vyutthitābhyaḥ
Ablativevyutthitāyāḥ vyutthitābhyām vyutthitābhyaḥ
Genitivevyutthitāyāḥ vyutthitayoḥ vyutthitānām
Locativevyutthitāyām vyutthitayoḥ vyutthitāsu

Adverb -vyutthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria